CONTENT
1. वेदामृतम्
2. स्मृतिरससुधा
3. सन्ति मे गुरवो राजन्
4. सञ्जुहुधीह पावकम्
5. यक्ष-युधिष्ठिरसंवादः
6. प्रणमामि मुदा
7. सुभाषितमधुबिन्दवः
8. ज्ञेयं रूपं तदेव मे
9. किं वैद्येन प्रयोजनम्
10. अन्योक्तयः
11. द द द इति
12. कङ्कणस्य तु लोभेन
13. अनपराद्धा अत्रभवती
14. विवाहसंस्कारः
15. नमो महर्षये नित्यम्
16. पुत्तलिकापरीक्षा
17. आश्रमवर्णनम्
18. परितुष्टा यास्यति
19. पुस्तकस्य आत्मवृत्तान्तः
20. मुद्रा नाम धनं प्रोक्तम्