Chapter 10
40 प्रश्न-उत्तर
1. प्रश्न: भारतदेशे धार्मिक महोत्सवानां सामाजिक महत्वं किं अस्ति?
उत्तर: भारतदेशे धार्मिक महोत्सवाः न केवल पूजा-अर्चना साधनं, किन्तु समाजे एकता, सौहार्दं च प्रेरयन्ति, सर्वधर्मसमत्वेन जनानां आनन्दं वितरन्ति।
2. प्रश्न: हिन्दूनां मुख्योत्सवाः के के सन्ति?
उत्तर: हिन्दू धर्मे मुख्योत्सवाः दीपावली, रक्षाबन्धन, दुर्गापूजा च सन्ति, यैः धार्मिक, सामाजिक च कार्येषु जनाः सहभागी भवन्ति।
3. प्रश्न: महम्मदीयानां सर्वोत्तम उत्सवः कः मन्यते?
उत्तर: मुस्लिम समुदाये प्रमुखः उत्सवः ईद इति गण्यते, यः सामूहिकआनन्दः, उपवासभंग च प्रदत्तुम् उपयुक्तः।
4. प्रश्न: ईद पर्व मूलतः कः उपासना-कर्मः?
उत्तर:ईद पर्वः मुख्यतः उपासना तथा धार्मिक अनुष्ठानस्य समये आचर्यते, यः श्रद्धा, समाजिक मिलनं च संवर्धयति।
5. प्रश्न: रमजान मासे किम् आरम्भो भवति?
उत्तर: रमजानमासे चन्द्रदर्शनात् ‘रोजा’ नामक उपवासं प्ररभ्यते, यः भक्तानां संयमं आत्मसंयमनं च अभिवर्द्धयति।
6. प्रश्न: रोजायां उपवासधारीः किम् कुर्वन्ति?
उत्तर: रोजाधारिणः दिवसम् अन्नं त्यज्य उपवासं धर्तुं सह, संध्याकाले ‘इफ्तार’ कृत्वा उपवासं समाप्तं कुर्वन्ति।
7. प्रश्न: रमजान मासस्य अन्ते ईदस्य विधिः कथम् क्रियते?
उत्तर:रमजानमासस्य अन्ते शुक्रवारे चन्द्रं दृष्ट्वा प्रातःकाले ‘ईद-नमाज़’ सम्पन्ना भवति।
8. प्रश्न: ईदगाह कः भवति?
उत्तर: ईदगाहः तः स्थलः यत्र जनाः सामूहिकरूपेण ईद-नमाजं कुर्वन्ति।
9. प्रश्न: ईद पर्वे भोजन-कायः कः?
उत्तर:ईदपर्वे मुख्यतया मधुराणि पक्वान्नानि, सेवईश्चादीनि विशेषरूपेण खाद्यन्ते।
10. प्रश्न: चिकित्साशास्त्रदृष्ट्या ईद पर्वः किं महत्त्वपूर्णः?
उत्तर:चिकित्साशास्त्रदृष्ट्या ईदपर्वः मनसः, वचसः, कर्मणश्च शुद्धये उपयोगी मन्यते।
11. प्रश्न: ईद पर्वे निर्धनाः धनिकाश्च किं कुर्वन्ति?
उत्तर: ईदपर्वे निर्धनाः धनिकाश्च पीनार्तानां हिताय दानं कुर्वन्ति, यत् दानं ‘फितरा’ इति प्रसिद्धम्।
12. प्रश्न: वर्षे वर्षे ईद पर्वे किं क्रियते?
उत्तर: प्रति वर्ष सर्वे जनाः ईदपर्वस्य आगमनाय प्रतीक्षां कुर्वन्ति च, तत्र सर्वे आनन्दे निमग्नाः भवन्ति।
13. प्रश्न: ईद पर्व सामाजिक दृष्ट्या किम् दर्शयति?
उत्तर: ईदपर्वः समाजे मानवीय सद्भावं, एकतां च उदारतां च प्रकटयति।
14. प्रश्न: भारतदेशे धर्मप्रधानत्वम् कथम् दृश्यते?
उत्तर: भारतदेशे बहवः धर्माः सन्ति, तेषां उत्सवाः समभावेन आचर्यन्ते, यत् धर्मप्रधानत्वं प्रकाशयति।
15. प्रश्न: रमजान मासे उपवासस्य विधिः कथम्?
उत्तर: रमजान मासे चन्द्रदर्शनानन्तरं ‘रोजा’ उपवासः समग्रं दिनं धारणीयः, संध्यायां इफ्तारं कृत्वा उपवासं भञ्ज्यते।
16. प्रश्न: ईद पर्वे भोजनस्य प्रमुखता किं?
उत्तर: ईदोत्सवे विशेषं मधुरपक्वान्नानि, दुग्धयुक्तानि च खाद्यन्ते, सेवई प्रमुखं मन्यते।
17. प्रश्न: फितरा दानस्य अनिवार्यत्वम् कथम्?
उत्तर: ईदोत्सवे दरिद्रजनानां सहाय्याय फितरा दानं अनिवार्यं स्वीकर्यते।
18. प्रश्न: ईद पर्वे लोकानां आर्तमनसस्य सुखं कथम् प्रदर्श्यते?
उत्तर: ईदोत्सवे सर्वे जनाः एकस्मिन आनंदसागरमिव रमन्ति, परस्पर सहकारं च अनुभवन्ति।
19. प्रश्न: रमजान मासस्य अन्ते ईदकर्म कः?
उत्तर: मासस्य अन्ते शुक्रवारे (जुमा) चन्द्रं दृष्ट्वा जनाः सामूहिकं नमाजं कुर्वन्ति, ततः ईदोत्सव आरभ्यते।
20. प्रश्न: ईद पर्वे सामाजिक मेलजोल कथम् संवर्ध्यते?
उत्तर:ईदोत्सवे निर्धनाः धनिकाश्च पीनार्तानां सेवार्थं दानं कुर्वन्ति, यत् सर्वेषां मध्ये सौहार्दं सद्भावना च वृद्धिं जनयति।